carataḥ || PS_1.19 ||
- atra carataḥ iti dharmārjanam adhikurute // PSBh_1.19:1
- bhaikṣyacaraṇavat tapaś caritavyaṃ vihartavyaṃ tapaso ’rjanaṃ kartavyaṃ na stheyam ity arthaḥ // PSBh_1.19:2
- carata iti vartamānakālaḥ // PSBh_1.19:3
- akaluṣamateś carato vā asya kā kāryaniṣpattiḥ // PSBh_1.19:4
- tad ucyate // PSBh_1.19:5