atredaṃ brahma japet || PS_2.21 ||
- iti // PSBh_2.21:1
- asya pūrvokto’rthaḥ // PSBh_2.21:2
- āha dharmapariṇāmakatvāt śaṃkaratvāt sukhada īśvaro’bhihitaḥ // PSBh_2.21:3
- athāntarasṛṣṭyāṃ sukhaduḥkhakāraṇaṃ kiṃ bhavati dharmādharmasattvarajovad uta neti // PSBh_2.21:4
- ucyate atra ya upāyaḥ sukhadaḥ tathā vakṣyāmaḥ yathāvān yatra vyavasthite saṃsāragate kārye sa eva kāraṇaṃ param // PSBh_2.21:5
- nanu koryakalavan niradhikāras tathā vakṣyāmo vistaraśaś cāsmin brahmaṇi kāraṇaśaktiṃ vakṣyāmaḥ // PSBh_2.21:6
- śaktiṃ ca jñātvā yathā sādhako’ṣṭabhir namaskārairātmānaṃ dadāti tathā vakṣyāmaḥ // PSBh_2.21:7
- ata idamārabhyate // PSBh_2.21:8