sarvabhūtadamanāya namaḥ || PS_2.26 ||
- atra kalāvacane punaruktidoṣān na pṛthivyādiṣu sarvaśabdaḥ // PSBh_2.26:1
- kiṃ tu siddheśvaravarjaṃ cetaneṣveva sarvabhūtaśabdaḥ // PSBh_2.26:2
- āha bhūtatvānupapatterna cetaneṣu sarvabhūtaśabdaḥ // PSBh_2.26:3
- taducyate damanāya // PSBh_2.26:4
- śamu damu upaśame // PSBh_2.26:5
- devamanuṣyādīnāṃ sthānaśarīrendriyaviṣayādiṣu yā ratiḥ rañjanādhivāsanā tatsarvam antaradṛṣṭyā sarvamīśvarakṛtameva draṣṭavyamityetad bhagavatyabhyadhikatvaṃ śeṣeṣu ca puruṣeṣu nyūnatvaṃ jñātvā yuktaṃ vaktuṃ sarvabhūtadamanāya namaḥ // PSBh_2.26:6
- atrāpi sarvabhūtadamanāya iti caturthī // PSBh_2.26:7
- nama ityātmapradāne pūjāyāṃ ca // PSBh_2.26:8
- sambhāvanānyatvāc cāpunarukto’yaṃ namaskāro draṣṭavyaḥ // PSBh_2.26:9
- āha kīdṛśe maheśvare kālanādiśaktirucyate kiṃ sakale niṣkale uta ubhayorapi // PSBh_2.26:10
- ucyate ubhayorapi // PSBh_2.26:11
- yasmādāha // PSBh_2.26:12