mano’manāya namaḥ || PS_2.27 ||
- atra manaḥśabdenāntaḥkaraṇaṃ tattantratvād udāharaṇārthatvāc ca manograhaṇasya ubhayātmakatvāc ca manasaḥ sarvakaraṇagrahaṇānugrahaṇāc ca kāryagrahaṇamityataḥ kāryakaraṇādhiṣṭhātṛtvāc ca sakala ityupacaryate // PSBh_2.27:1
- tathā caitādṛśamanasaḥ pratiṣedhādatra kāryakaraṇarahito niṣkalo bhagavān amana ityucyate // PSBh_2.27:2
- tasmāt sakaletarānugrāhakānādiśaktir vidyate // PSBh_2.27:3
- uktaṃ hi / apāṇipādodarapārśvajihvaḥ atīndriyo vyāpisvabhāvasiddhaḥ / paśyaty acakṣuḥ sa śṛṇotyakarṇo na cāstyabuddhaṃ na ca buddhirasti / sa vetti sarvaṃ na ca tasyāsti vettā tamāhuragryaṃ puruṣaṃ mahāntam // PSBh_2.27:4
- ityetad bhagavatyabhyadhikatvaṃ śeṣeṣu ca nyūnatvaṃ ca jñātvā yuktaṃ vaktuṃ mano’manāya namaḥ // PSBh_2.27:5
- mano’manāya iti caturthī // PSBh_2.27:6
- namu ityātmapradāne pūjāyāṃ ca // PSBh_2.27:7
- sambhāvanānyatvāc cāpunaruktāḥ sarve namaḥśabdā draṣṭavyāḥ // PSBh_2.27:8