unmatto mūḍha ityevaṃ manyante itare janāḥ || PS_4.8 ||