sa teṣāmiṣṭāpūrtamādatta || PS_4.11 ||
- sa itīndragrahaṇam teṣām ityasuranirdeśaḥ // PSBh_4.11:1
- iṣṭāpūrtam iti dvaṃdvasamāsaḥ // PSBh_4.11:2
- iṣṭaṃ ca pūrtaṃ ceṣṭāpūrtam tatra yan mantrapūrvakeṇa vidhinā dattaṃ hutaṃ stutyādiniṣpannaṃ sukṛtaṃ tad iṣṭam // PSBh_4.11:3
- yad amantrapūrvakeṇaiva tat pūrtam // PSBh_4.11:4
- indreṇāsurebhyaḥ kenopāyena dattamiti // PSBh_4.11:5
- ucyate // PSBh_4.11:6