nindyamānaścaret || PS_4.14 ||
- atra nindā pūrvoktā // PSBh_4.14:1
- nindyamānenaiva nindāyāḥ vartamānakāla ityarthaḥ // PSBh_4.14:2
- cared ity ārjanam adhikurute // PSBh_4.14:3
- dharmārjane niyoge ca // PSBh_4.14:4
- saṃśayānyatvāc cāpunaruktaś cariśabdo draṣṭavyaḥ // PSBh_4.14:5
- atredam ānuṣaṅgikam asanmārgacariprakaraṇaṃ parisamāptam // PSBh_4.14:6
- āha nindyamānaś caredityuktvā ādyaṃ vidhānamācarataḥ ko ’rtho niṣpadyate // PSBh_4.14:7
- niṣpannena vā katham abhilapyate // PSBh_4.14:8
- taducyate // PSBh_4.14:9