aninditakarmā || PS_4.15 ||
- atra caryottarasambandhād gamyate yadetadaninditaṃ karma dharmaḥ sa eva nindyamānasyācarato niṣpadyate // PSBh_4.15:1
- ataḥ aninditakarmā bhavatītyarthaḥ // PSBh_4.15:2
- āha nindyamānasyācarato ’ninditaṃ karma bhavatīti kva siddham // PSBh_4.15:3
- taducyate iha yasmādāha // PSBh_4.15:4