ajaḥ || PS_5.4 ||
- atra aja ityarthāntaraprādurbhāvapratiṣedho ’bhidhīyate // PSBh_5.4:1
- atrārthāntaraṃ nāma śabdasparśarūparasagandhāntaram adhyayanadhyānasmaraṇādayaḥ // PSBh_5.4:2
- teṣu na jāyata iti ajaḥ // PSBh_5.4:3
- āha kiṃ lakṣaṇacatuṣkamevāsya yuktasyocyate // PSBh_5.4:4
- na // PSBh_5.4:5
- yasmādāha // PSBh_5.4:6