āpo vāpi yathākālamaśnīyādanupūrvaśaḥ || PS_5.17 ||