dvitīyo ’dhyāyaḥ

yuñjānaḥ prathamaṃ manas tatvāya savitā dhiyaḥ |
agner jyotir nicāyya pṛthivyā adhy ābharat || 2.1 ||

yuktena manasā vayaṃ devasya savituḥ save |
suvargeyāya śaktyā || 2.2 ||

yuktvāya manasā devān suvar yato dhiyā divaṃ |
bṛhaj jyotiḥ kariṣyataḥ savitā prasuvāti tān || 2.3 ||

yuñjate mana uta yuñjate dhiyo viprā viprasya bṛhato vipaścitaḥ |
vi hotrā dadhe vayunāvid eka in mahī devasya savituḥ pariṣṭutiḥ || 2.4 ||

yuje vāṃ brahma pūrvyaṃ namobhir vi śloka etu pathyeva sūreḥ |
śṛṇvanti viśve amṛtasya putrā ā ye dhāmāni diviyāni tasthuḥ || 2.5 ||

agnir yatrābhimathyate vāyur yatrādhirudhyate |
somo yatrātiricyate tatra saṃjāyate manaḥ || 2.6 ||

savitrā prasavena juṣeta brahma pūrvyam |
tatra yoniṃ kṛṇavase nahi te pūrtam akṣipat || 2.7 ||

trirunnataṃ sthāpya samaṃ śarīraṃ hṛdīndriyāṇi manasā saṃniveśya |
brahmoḍupena pratareta vidvān srotāṃsi sarvāṇi bhayāvahāni || 2.8 ||

prāṇān prapīḍyeha sa yuktaceṣṭaḥ kṣīne prāṇe nāsikayocchvasīta |
duṣṭāśvayuktam iva vāham enaṃ vidvān mano dhārayetāpramattaḥ || 2.9 ||

same śucau śarkarāvahnivālukā- vivarjite śabdajalāśrayādibhiḥ |
mano’nukūle na tu cakṣupīḍane guhānivātāśrayaṇe prayojayet || 2.10 ||

nīhāradhūmārkānalānilānāṃ khadyotavidyutsphaṭikāśaśīnām |
etāni rūpāṇi puraḥsarāṇi brahmaṇy abhivyaktikarāṇi yoge || 2.11 ||

pṛthvyaptejo’nilakhe samutthite pañcātmake yogaguṇe pravṛtte |
na tasya rogo na jarā na mṛtyuḥ prāptasya yogāgnimayaṃ śarīram || 2.12 ||

laghutvam ārogyam alolupatvaṃ varṇaprasādaḥ svarasauṣṭhavaṃ ca |
gandhaḥ śubho mūtrapurīṣam alpaṃ yogapravṛttiṃ prathamāṃ vadanti || 2.13 ||

yathaiva bimbaṃ mṛdayopaliptaṃ tejomayaṃ bhrājate tat sudhāntam |
tad vātmatattvaṃ prasamīkṣya dehī ekaḥ kṛtārtho bhavate vītaśokaḥ || 2.14 ||

yad ātmatattvena tu brahmatattvaṃ dīpopameneha yuktaḥ prapaśyet |
ajaṃ dhruvaṃ sarvatattvair viśuddhaṃ jñātvā devaṃ mucyate sarvapāśaiḥ || 2.15 ||

eṣa ha devaḥ pradiśo ’nu sarvāḥ pūrvo ha jātaḥ sa u garbhe antaḥ |
sa eva jātaḥ sa janiṣyamānaḥ pratyaṅ janās tiṣṭhati sarvatomukhaḥ || 2.16 ||

yo devo agnau yo apsu yo viśvaṃ bhuvanam āviveśa |
ya oṣadhīṣu yo vanaspatīṣu tasmai devāya namo namaḥ || 2.17 ||