tṛtīyo ’dhyāyaḥ
ya eko jālavān īśata īśanībhiḥ sarvāṃl lokān īśata īśanībhiḥ |
ya evaika udbhave saṃbhave ca ya etad vidur amṛtās te bhavanti || 3.1 ||
eko hi rudro na dvitīyāya tasthe ya imāṃl lokān īśata īśanībhiḥ |
pratyaṅ janās tiṣṭhati saṃcukocāntakāle saṃsṛjya viśvā bhuvanāni gopāḥ || 3.2 ||
viśvataścakṣur uta viśvatomukho viśvatobāhur uta viśvataspāt |
saṃ bāhubhyāṃ dhamati saṃ patatrair dyāvābhūmī janayan deva ekaḥ || 3.3 ||
yo devānāṃ prabhavaś codbhavaś ca viśvādhipo rudro maharṣiḥ |
hiraṇyagarbhaṃ janayāmāsa pūrvaṃ sa no buddhyā śubhayā saṃyunaktu || 3.4 ||
yā te rudra śivā tanūr aghorāpāpakāśinī |
tayā nas tanuvā śaṃtamayā giriśantābhicākaśīhi || 3.5 ||
yām iṣuṃ giriśanta haste bibharṣy astave |
śivāṃ giritra tāṃ kuru mā hiṃsīḥ puruṣaṃ jagat || 3.6 ||
tataḥ paraṃ brahma paraṃ bṛhantaṃ yathānikāyaṃ sarvabhūteṣu gūḍhaṃ |
viśvasyaikaṃ pariveṣṭitāram īśaṃ taṃ jñātvāmṛtā bhavanti || 3.7 ||
vedāham etaṃ puruṣaṃ mahāntam ādityavarṇaṃ tamasaḥ parastāt |
tam eva viditvāti mṛtyum eti nānyaḥ panthā vidyate ’yanāya || 3.8 ||
yasmāt paraṃ nāparam asti kiṃcid yasmān nāṇīyo na jyāyo ’sti kiṃcit |
vṛkṣa iva stabdho divi tiṣṭhaty ekas tenedaṃ pūrṇaṃ puruṣeṇa sarvam || 3.9 ||
tato yad uttarataraṃ yad arūpam anāmayam |
ya etad vidur amṛtās te bhavanti athetare duḥkham evāpiyanti || 3.10 ||
sarvānanaśirogrīvaḥ sarvabhūtaguhāśayaḥ |
sarvavyāpī sa bhagavāṃs tasmāt sarvagataḥ śivaḥ || 3.11 ||
mahān prabhur vai puruṣaḥ sattvasyaiṣa pravartakaḥ |
sunirmalām imāṃ prāptim īśāno jyotir avyayaḥ || 3.12 ||
aṅguṣṭhamātraḥ puruṣo ’ntarātmā sadā janānāṃ hṛdaye saṃniviṣṭaḥ |
hṛdā manīṣā manasābhikḷpto ya etad vidur amṛtās te bhavanti || 3.13 ||
sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapāt |
sa bhūmiṃ viśvato vṛtvā atyatiṣṭhad daśāṅgulam || 3.14 ||
puruṣa evedaṃ sarvaṃ yad bhūtaṃ yac ca bhavyam |
utāmṛtatvasyeśāno yad annenātirohati || 3.15 ||
sarvataḥpāṇipādaṃ tat sarvato’kṣiśiromukhaṃ |
sarvataḥśrutimal loke sarvam āvṛtya tiṣṭhati || 3.16 ||
sarvendriyaguṇābhāsaṃ sarvendriyavivarjitaṃ |
sarvasya prabhum īśānaṃ sarvasya śaraṇaṃ suhṛt || 3.17 ||
navadvāre pure dehī haṃso lelāyate bahiḥ |
vaśī sarvasya lokasya sthāvarasya carasya ca || 3.18 ||
apāṇipādo javano grahītā paśyaty acakṣuḥ sa śṛṇoty akarṇaḥ |
sa vetti vedyaṃ na ca tasyāsti vettā tam āhur agryaṃ puruṣaṃ mahāntam || 3.19 ||
aṇor aṇīyān mahato mahīyān ātmā guhāyāṃ nihito ’sya jantoḥ |
tam akratuṃ paśyati vītaśoko dhātuprasādān mahimānam īśam || 3.20 ||
vedāham etam ajaraṃ purāṇaṃ sarvātmānaṃ sarvagataṃ vibhutvāt |
janmanirodhaṃ pravadanti yasya brahmavādino hi pravadanti nityam || 3.21 ||