caturtho ’dhyāyaḥ

ya eko ’varṇo bahudhā śaktiyogād varṇān anekān nihitārtho dadhāti |
vi caiti cānte viśvam ādau sa devaḥ sa no buddhyā śubhayā saṃyunaktu || 4.1 ||

tad evāgnis tad ādityas tad vāyus tad u candramāḥ |
tad eva śukraṃ tad brahma tad āpas tat prajāpatiḥ || 4.2 ||

tvaṃ strī tvaṃ pumān asi tvaṃ kumāra uta vā kumārī |
tvaṃ jīrṇo daṇḍena vañcasi tvaṃ jāto bhavasi viśvatomukhaḥ || 4.3 ||

nīlaḥ pataṅgo harito lohitākṣas taḍidgarbha ṛtavaḥ samudrāḥ |
anādimāṃs tvaṃ vibhutvena vartase yato jātāni bhuvanāni viśvā || 4.4 ||

ajām ekāṃ lohitaśuklakṛṣṇāṃ bahvīḥ prajāḥ sṛjamānāṃ sarūpāḥ |
ajo hy eko juṣamāṇo ’nuśete jahāty enāṃ bhuktabhogām ajo ’nyaḥ || 4.5 ||

dvā suparṇā sayujā sakhāyā samānaṃ vṛkṣaṃ pariṣasvajāte |
tayor anyaḥ pippalaṃ svādv atty anaśnann anyo abhicākaśīti || 4.6 ||

samāne vṛkṣe puruṣo nimagno anīśayā śocati muhyamānaḥ |
juṣṭaṃ yadā paśyaty anyam īśaṃ asya mahimānam iti vītaśokaḥ || 4.7 ||

ṛco akṣare parame vyoman yasmin devā adhi viśve niṣedhuḥ |
yas tan na veda kim ṛcā kariṣyati ya it tad vidus ta ime samāsate || 4.8 ||

chandāṃsi yajñāḥ kratavo vratāni bhūtaṃ bhavyaṃ yac ca vedā vadanti |
asmān māyī sṛjate viśvam etat tasmiṃś cānyo māyayā saṃniruddhaḥ || 4.9 ||

māyāṃ tu prakṛtiṃ vidyān māyinaṃ tu maheśvaraṃ |
tasyāvayavabhūtais tu vyāptaṃ sarvaṃ idaṃ jagat || 4.10 ||

2025/10/02

yo yoniṃ-yonim adhitiṣṭhaty eko yasminn idaṃ saṃ ca vi caiti sarvam |
tam īśānaṃ varadaṃ devam īḍyaṃ nicāyyemāṃ śāntim atyantam eti || 4.11 ||

すべての母胎を(yonif.sg.Ac.Redup.)を支配する(adhi-√sthā)、単一者(eka)であり、そこにおいて(yasminL.)、この(idaṃn.sg.N.)〔宇宙の〕すべてが収束し(saṃ-√i)、拡散する(vi-√i)、そのような支配者(īśāna)であり、恩恵(vara)を与える(√dā)者であるような、称賛に値する(īḍya)神を、認識(ni-√ci)したのちに、この(imāṃf.sg.Ac.)最高の(aty-anta)寂静(śānti)に至る。

  1. varada — āto’nupasarge kaḥ (Pāṇ. 3.2.3)
  2. īḍya — √īḍ Gdv. yaT (Pāṇ. 3.1.124)
  3. nicāya — ni-√ci Abs. LyaP

yo devānāṃ prabhavaś codbhavaś ca viśvādhiko rudro maharṣiḥ |
hiraṇyagarbhaṃ paśyata jāyamānaṃ sa no buddhyā śubhayā saṃyunaktu || 4.12 ||

yo devānām adhipo yasmiṃl lokā adhiśritāḥ |
ya īśe asya dvipadaś catuṣpadaḥ kasmai devāya haviṣā vidhema || 4.13 ||

sūkṣmātisūkṣmaṃ kalilasya madhye viśvasya sraṣṭāram anekarūpaṃ |
viśvasyaikaṃ pariveṣṭitāraṃ jñātvā śivaṃ śāntim atyantam eti || 4.14 ||

sa eva kāle bhuvanasya goptā viśvādhipaḥ sarvabhūteṣu gūḍhaḥ |
yasmin yuktā brahmarṣayo devatāś ca tam evaṃ jñātvā mṛtyupāśāṃś chinatti || 4.15 ||

2025/10/09

ghṛtāt paraṃ maṇḍam ivātisūkṣmaṃ jñātvā śivaṃ sarvabhūteṣu gūḍhaṃ |
viśvasyaikaṃ pariveṣṭitāraṃ jñātvā devaṃ mucyate sarvapāśaiḥ || 4.16 ||

ギー(ghṛtātn.sg.Ab.)の上(para)にある泡(maṇḍa)のように(iva)、極小(atisūkṣma)、シヴァ(śiva)、すべての生物(sarvabhūta)のなかに隠されたもの(gūḍha)、宇宙の単一であるもの(viśvasya^ekaṃ)、覆い隠されたもの(pari-√veṣṭ-tṛ)である神(deva)を知ったのちに(jñātvā)、〔そのものは〕すべての束縛(sarvapāśa)から解放(√muc)される。

  1. pariveṣṭitṛ — √veṣṭ cl. 1. Ā. (Dhātup. viii, 2) veṣṭate … : Caus. veṣṭayati, … , to wrap up — tṛ (Pāṇ. 3.1.133)
  2. Abs.は仮定(〜を知れば…)を表している。

eṣa devo viśvakarmā mahātmā sadā janānāṃ hṛdaye saṃniviṣṭaḥ |
hṛdā manīṣā manasābhikḷpto ya etad vidur amṛtās te bhavanti || 4.17 ||

この神は(eṣa devo)宇宙を為すもの(viśvakarman)であり、偉大なアートマンを持つもの(mahātman)であり、つねに(sadā)生物(jana)らの心臓(hṛdaya)に入ったもの(saṃ-ni-√viśp.p.pt.)である。心(hṛdn.sg.I.)、思考(manīṣāf.sg.I.Vedic)、意思(manas)によって、とらえられるもの(abhi-√kḷp)である、この(etadn.sg.Ac.)〔ようなこと〕を知るもの(vidu)らは、かれらは不死(amṛta)となる。

  1. viśvakarman — 世界の創造主を指す。
  2. mahātman — 普通の人物である場合はBv.だが、シヴァの場合はKdh.でもありうる。シャンカラ註は「大きな(世界に遍在している)アートマン」Kdh.としている。
  3. manīṣā — VedicでI.
  4. amṛta — maraṇadharmaを持たない者になることができるということ。 maraṇa-dharma m. the law of d° (instr. with Caus. of √yuj, ‘to put to d°’), R.

yadātamas tan na divā na rātrir na san na cāsac chiva eva kevalaḥ |
tad akṣaraṃ tat savitur vareṇyaṃ prajñā ca tasmāt prasṛtā purāṇī || 4.18 ||

そのとき(yadā)、闇がない(a-tamas)とき、それ(tat)は昼(divā)でも夜(rātri)でもなく、あるものでもないものでもない(na san na ca^asat)、シヴァ(śiva)のみ(kevala)〔がある〕。それは不滅なるもの(akṣara)であり、サヴィトリ(savitṛm.sg.G.)の尊いもの(vareṇya)、そして太古の(purāṇī)智慧(prajñā)は来た(prasṛta)。

  1. yadātamas… — yadā tamas / yadā^atamas ?
  2. 闇さえもない、と言う場合は無明(avidyā)とそれによって生じるものがない、とも捉えられる。
  3. tat savitur vareṇyaṃ — Gāyatrī 性の不一致は引用による。

nainam ūrdhvaṃ na tiryañcaṃ na madhye parijagrabhat |
na tasya pratimā asti yasya nāma mahad yaśaḥ || 4.19 ||

上(ūrdhva)でも斜め(tiryañc)でも中間(madhya)であっても、かれを(enam)捉えなかった(pari-√grabhAor.?)。大いなる(mahat)栄光(yaśas)という名前(nāma)のかれの類似者(pratimā)は存在しない。

  1. ūrdhva — 神 / 木 ?
  2. tiryañc — 斜(skew) / 平面、水平的(going horizontally)動物的、獣 ?
  3. madhya — 人間

na saṃdṛśe tiṣṭhati rūpam asya na cakṣuṣā paśyati kaścanainaṃ |
hṛdā hṛdisthaṃ manasā ya enam evaṃ vidur amṛtās te bhavanti || 4.20 ||

視野(saṃdṛśe)にはなく、彼の姿は見ることにおいて(cakṣuṣ)存在するのではなく、また誰も彼を見ない。心臓(hṛd)、意思(manas)によって、心臓の中にある(hṛdistha)、かれ(enam)をこのように(evaṃ)知るものは不死になる。

  1. saṃdṛśe — D.だが注釈書としては sg.L.
    視野に入らない

ajāta ity evaṃ kaścid bhīruḥ prapadyate |
rudra yat dakṣiṇaṃ mukham tena māṃ pāhi nityam || 4.21 ||

生まれないもの(ajāta)よ、と、このようにして(evam)だれかしら(kaścid)恐れをなしたもの(bhīru)が近づく(pra-√pad)。ルドラ(rudra)よ。すばらしい面(dakṣiṇaṃ mukham)、それによってわたしを(māṃ)つねに(nityam)守護せよ(pāhi)。

  1. dakṣiṇa — pleasing 喜びなどを沸き立てる。

2025/10/16

mā nas toke tanaye mā na āyuṣi mā no goṣu mā no aśveṣu rīriṣaḥ |
vīrān mā no rudra bhāmito vadhīr haviṣmantaḥ sadam it tvā havāmahe || 4.22 ||

わたしたちの子孫(toka tanaya)において、わたしたちの生命(āyus)において、わたしたちの牛(go)において、わたしたちの馬(aśva)において、あなたが災いをなすことのないように(rīriṣaḥVedic.Inj.Proh.)。ルドラよ。わたしたちの男ども(vīra)を、怒る(bhāmita)〔ルドラ〕が、殺すこのとないように(vadhīrVedic.Inj.Proh.)。つねに(sadam)供え物を持つもの(haviṣmat)らが、確かに、わたしたちが、あなたを呼びよせる。

  1. toka — n. (fr. √tuc) offspring, children, race, child (often joined with tanaya; rarely pl. AV. i, v; BhP. vi)
  2. tanaya — mfn. propagating a family, belonging to one’s own family (often said of toka/)
  3. āyus — n. life, vital power, vigour, health, duration of life, long life
  4. rīriṣaḥ — √riṣ (cf. √riś) cl. 1. 4. P.
    • 01.0790 riṣam̐ hiṃsāyām (bhvādiḥ parasmaipadī sakarmakaḥ seṭ)
    • injunctive, prohibitive (luṅ)
    • na māṅyoge (Pāṇ. 6.4.74)
      • ↓ luṅ-laṅ-lṛṅkṣu 6.4.71, aṭ 6.4.71, āṭ 6.4.72
      • 本来luṅが後接するときはオーグメントaが付与される(Pāṇ. 6.4.71)が、禁止のavyayaであるmāとともに使われる場合はその限りではない。
    • bahulaṃ chandasyamāṅyoge’pi (Pāṇ. 6.4.75)
      • Vedicにおいて(chandasi)はmāが無い場合でもaを付与しなくてよい。
  5. bhāmita — mfn. enraged, angry, RV.; TS.
  6. vadhīr — √vadh (also written badh; cf. √bādh; properly only used in the aor. and Prec. tenses avadhīt and °dhiṣṭa; vadhyāt and vadhiṣīṣṭa, Pāṇ. ii, 4, 42 &c.; 6, 62; the other tenses being supplied by √han; …), to strike, slay, kill, murder, defeat, destroy, RV. &c. &c.: Pass. vadhyate, °ti (aor. avadhi), to be slain or killed, MBh.; Kāv.; &c. : Caus. vadhayati, to kill, slay, MBh. [a. Gk. ὠθέω.]
  7. haviṣmat — mfn. (haviṣ-) possessing or offering an obl°,
  8. havāmahe — √hve cl. 1. Ā. P. (Dhātup. xxiii, 39) hvayati, °te (Ved. also havate …), to call, call upon, summon, challenge, invoke (with nāmnā, ‘to call by name’; with yuddhe, ‘to challenge to fight’), RV. &c. &c.;
  9. sadam — sadam √sad Abs.? / 席(sadas)の異読がある。