ṣaṣṭho ’dhyāyaḥ
svabhāvam eke kavayo vadanti kālaṃ tathānye parimuhyamānāḥ |
devasyaiṣa mahimā tu loke yenedaṃ bhrāmyate brahmacakram || 6.1 ||
yenāvṛtaṃ nityam idaṃ hi sarvaṃ jñaḥ kālakālo guṇī sarvavidyaḥ |
teneśitaṃ karma vivartate ha pṛthivyāptejo’nilakhāni cintyam || 6.2 ||
tat karma kṛtvā vinivartya bhūyas tattvasya tattvena sametya yogam |
ekena dvābhyāṃ tribhir aṣṭabhir vā kālena caivātmaguṇaiś ca sūkṣmaiḥ || 6.3 ||
ārabhya karmāṇi guṇānvitāni bhāvāṃś ca sarvān viniyojayed yaḥ |
teṣām abhāve kṛtakarmanāśaḥ karmakṣaye yāti sa tattvato ’nyaḥ || 6.4 ||
ādiḥ sa saṃyoganimittahetuḥ paras trikālād akalo ’pi dṛṣṭaḥ |
taṃ viśvarūpaṃ bhavabhūtam īḍyaṃ devaṃ svacittastham upāsya pūrvam || 6.5 ||
sa vṛkṣakālākṛtibhiḥ paro ’nyo yasmāt prapañcaḥ parivartate ’yaṃ |
dharmāvahaṃ pāpanudaṃ bhageśaṃ jñātvātmastham amṛtaṃ viśvadhāma || 6.6 ||
tam īśvarāṇāṃ paramaṃ maheśvaraṃ taṃ devatānāṃ paramaṃ ca daivataṃ |
patiṃ patīnāṃ paramaṃ parastād vidāma devaṃ bhuvaneśam īḍyam || 6.7 ||
na tasya kāryaṃ karaṇaṃ ca vidyate na tatsamaś cābhyadhikaś ca dṛśyate |
parāsya śaktir vividhaiva śrūyate svābhāvikī jñānabalakriyā ca || 6.8 ||
na tasya kaścit patir asti loke na ceśitā naiva ca tasya liṅgaṃ |
sa kāraṇaṃ karaṇādhipādhipo na cāsya kaścij janitā na cādhipaḥ || 6.9 ||
yas tantunābha iva tantubhiḥ pradhānajaiḥ svabhāvataḥ |
deva ekaḥ svam āvṛṇoti sa no dadhād brahmāpyayam || 6.10 ||
eko devaḥ sarvabhūteṣu gūḍhaḥ sarvavyāpī sarvabhūtāntarātmā |
karmādhyakṣaḥ sarvabhūtādhivāsaḥ sākṣī cetā kevalo nirguṇaś ca || 6.11 ||
eko vaśī niṣkriyāṇāṃ bahūṇām ekaṃ bījaṃ bahudhā yaḥ karoti |
tam ātmasthaṃ ye ’nupaśyanti dhīrās teṣāṃ sukhaṃ śāśvataṃ netareṣāṃ || 6.12 ||
nityo nityānāṃ cetanaś cetanānām eko bahūnāṃ yo vidadhāti kāmān |
tat kāraṇaṃ sāṃkhyayogādhigamyaṃ jñātvā devaṃ mucyate sarvapāśaiḥ || 6.13 ||
na tatra sūryo bhāti na candratārakaṃ nemā vidyuto bhānti kuto ’yam agniḥ |
tam eva bhāntam anubhāti sarvaṃ tasya bhāsā sarvam idaṃ vibhāti || 6.14 ||
eko haṃso bhuvanasyāsya madhye sa evāgniḥ salile saṃniviṣṭaḥ |
tam eva viditvāti mṛtyum eti nānyaḥ panthā vidyate ’yanāya || 6.15 ||
sa viśvakṛd viśvavid ātmayonir jñaḥ kālakālo guṇī sarvavidyaḥ |
pradhānakṣetrajñapatir guṇeśaḥ saṃsāramokṣasthitibandhahetuḥ || 6.16 ||
sa tanmayo hy amṛta īśasaṃstho jñaḥ sarvago bhuvanasyāsya goptā |
sa īśe asya jagato nityam eva nānyo hetur vidyata īśanāya || 6.17 ||
yo brahmāṇaṃ vidadhāti pūrvaṃ yo vai vedāṃś ca prahiṇoti tasmai |
taṃ ha devam ātmabuddhiprakāśaṃ mumukṣur vai śaraṇam ahaṃ prapadye || 6.18 ||
niṣkalaṃ niṣkriyaṃ śāntaṃ niravadyaṃ nirañjanam |
amṛtasya paraṃ setuṃ dagdhendhanam ivānalam || 6.19 ||
yadā carmavad ākāśaṃ veṣṭayiṣyanti mānavāḥ |
tadā devam avijñāya duḥkhasyānto bhaviṣyati || 6.20 ||
tapaḥprabhāvād devaprasādāt brahma ha śvetāśvataro ’tha vidvān |
atyāśramibhyaḥ paramaṃ pavitraṃ provāca samyag ṛṣisaṅghajuṣṭam || 6.21 ||
vedānte paramaṃ guhyaṃ purākalpe pracoditam |
nāpraśāntāya dātavyaṃ nāputrāyāśiṣyāya vā punaḥ || 6.22 ||
yasya deve parā bhaktir yathā deve tathā gurau |
tasyaite kathitā hy arthāḥ prakāśante mahātmanaḥ prakāśante mahātmanaḥ || 6.23 ||